References

RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Context
RRS, 10, 20.1
  krauñcikā yantramātre hi bahudhā parikīrtitā /Context
RRS, 11, 13.2
  rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //Context
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Context
RRS, 3, 29.2
  aratnimātre vastre tad viprakīrya viveṣṭya tat //Context
RRS, 3, 81.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Context
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Context
RRS, 3, 123.2
  nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 5, 60.1
  avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /Context
RRS, 5, 146.2
  tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat //Context
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Context
RRS, 9, 43.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /Context