References

RCint, 2, 8.0
  no previewContext
RCint, 3, 127.2
  samacāritamātreṇa sahasrāṃśena vidhyati //Context
RCint, 3, 162.1
  bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /Context
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Context
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Context
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Context
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Context
RCint, 7, 31.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //Context
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Context
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Context
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Context
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Context
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Context
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Context
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Context
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Context