References

ÅK, 1, 25, 22.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Context
ÅK, 1, 25, 47.2
  iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //Context
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Context
ÅK, 1, 26, 62.2
  prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //Context
ÅK, 1, 26, 96.1
  droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam /Context
ÅK, 1, 26, 118.1
  hastamātrāyataṃ gartaṃ vitastidvayanimnakam /Context
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Context
ÅK, 1, 26, 243.2
  sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane //Context
ÅK, 2, 1, 29.1
  gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ /Context
ÅK, 2, 1, 102.1
  ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /Context
ÅK, 2, 1, 202.1
  tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt /Context
BhPr, 2, 3, 76.1
  tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /Context
RAdhy, 1, 33.1
  khalve prakṣipya saṃmelya mardayed yāmamātrataḥ /Context
RAdhy, 1, 179.1
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /Context
RAdhy, 1, 217.2
  nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //Context
RAdhy, 1, 262.1
  gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /Context
RAdhy, 1, 369.2
  prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //Context
RAdhy, 1, 402.1
  yaḥ karoti ratimātraṃ pratyahaṃ prātarutthitaḥ /Context
RAdhy, 1, 430.1
  yasmin vāripalaṃ māti tanmātre kāṃtapātrake /Context
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Context
RAdhy, 1, 455.2
  ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam //Context
RArṇ, 11, 62.2
  yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //Context
RArṇ, 12, 7.1
  māsamātreṇa deveśi jīryate tat samaṃ same /Context
RArṇ, 12, 12.2
  lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye /Context
RArṇ, 12, 14.2
  lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet //Context
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 20.2
  māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //Context
RArṇ, 12, 28.2
  tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ //Context
RArṇ, 12, 195.1
  pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /Context
RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Context
RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Context
RArṇ, 12, 205.2
  kartarī dṛṣṭimātreṇa tathānyā śabdakartarī //Context
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Context
RArṇ, 12, 250.2
  māsamātraprayogeṇa jīvedbrahmadināyutam //Context
RArṇ, 12, 252.2
  pītamātre bhavenmūrchā svāsthyaṃ syāt praharatrayāt //Context
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Context
RArṇ, 12, 267.2
  tena lepitamātreṇa śulvaṃ bhavati kāñcanam //Context
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 303.0
  māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //Context
RArṇ, 12, 306.3
  māsamātraprayogeṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Context
RArṇ, 12, 322.1
  śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /Context
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Context
RArṇ, 12, 346.1
  vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /Context
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Context
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Context
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Context
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Context
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Context
RArṇ, 14, 170.2
  yāmamātraṃ ca gharme tu drutirmilati vai rasam //Context
RArṇ, 15, 8.1
  māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /Context
RArṇ, 15, 25.2
  vedhayet sarvalohāni sparśamātreṇa pārvati //Context
RArṇ, 15, 28.1
  vedhayet sarvalohāni sparśamātreṇa hematā /Context
RArṇ, 15, 50.2
  vedhayet sarvalohāni sparśamātreṇa sundari //Context
RArṇ, 4, 56.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /Context
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Context
RArṇ, 7, 15.1
  jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa /Context
RArṇ, 7, 146.2
  tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //Context
RArṇ, 7, 150.2
  nihanyādgandhamātreṇa yadvā mākṣikakesarī //Context
RCint, 2, 8.0
  no previewContext
RCint, 3, 127.2
  samacāritamātreṇa sahasrāṃśena vidhyati //Context
RCint, 3, 162.1
  bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /Context
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Context
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Context
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Context
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Context
RCint, 7, 31.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //Context
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Context
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Context
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Context
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Context
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Context
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Context
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Context
RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Context
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Context
RCūM, 10, 70.1
  tattadrogānupānena yavamātraṃ niṣevitam /Context
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Context
RCūM, 11, 16.2
  aratnimātre vastre tadviprakīrya viveṣṭya tat //Context
RCūM, 11, 37.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Context
RCūM, 11, 61.2
  ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau //Context
RCūM, 11, 76.1
  nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /Context
RCūM, 13, 9.2
  mauktikaṃ rasamātraṃ hi dviguṇaṃ svarṇabhasmakam //Context
RCūM, 13, 52.1
  nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /Context
RCūM, 13, 56.1
  nihanti sakalānrogānguñjāmātraṃ niṣevitam /Context
RCūM, 13, 71.1
  ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /Context
RCūM, 13, 72.1
  dantabandhe tu saṃjāte vallamātramamuṃ rasam /Context
RCūM, 14, 61.1
  yāmamātraṃ pacet samyak mṛtānyākṛṣya cūrṇayet /Context
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Context
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Context
RCūM, 14, 126.2
  kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //Context
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RCūM, 14, 205.1
  tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /Context
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Context
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Context
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Context
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Context
RCūM, 16, 50.1
  varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā /Context
RCūM, 16, 51.1
  mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /Context
RCūM, 16, 54.2
  ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ //Context
RCūM, 16, 62.1
  ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ /Context
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Context
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Context
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Context
RCūM, 4, 24.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Context
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Context
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Context
RCūM, 5, 64.1
  prādeśamātranalikā mṛdāliptasusaṃdhikā /Context
RCūM, 5, 107.1
  kothitā pakṣamātraṃ hi bahudhā parivartitā /Context
RCūM, 5, 115.1
  kothitā pakṣamātraṃ hi bahudhā parikīrtitā /Context
RCūM, 5, 161.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /Context
RHT, 11, 9.2
  cāritajāritamātraṃ sūtaṃ rañjayati badhnāti //Context
RHT, 15, 3.1
  ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa /Context
RHT, 15, 8.1
  atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa /Context
RHT, 15, 13.1
  iti baddho rasarājo guñjāmātropayojito nityam /Context
RHT, 16, 19.1
  vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /Context
RHT, 18, 32.1
  tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /Context
RHT, 5, 11.2
  dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi //Context
RHT, 6, 4.1
  uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /Context
RHT, 7, 1.1
  grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /Context
RHT, 8, 11.2
  cāraṇajāraṇamātrātkurute rasamindragopanibham //Context
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Context
RKDh, 1, 1, 92.2
  prādeśamātrā nalikā mṛdā saṃliptarandhrakā //Context
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Context
RKDh, 1, 1, 166.1
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ samam /Context
RKDh, 1, 2, 7.2
  ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /Context
RKDh, 1, 2, 11.1
  vaṃśanālī lohanālī hastamātrāyatā śubhā /Context
RKDh, 1, 2, 41.1
  no previewContext
RKDh, 1, 2, 67.2
  dīrghaḥ hastamātro 'tisundaraḥ //Context
RKDh, 1, 2, 69.1
  kāṇo dvihastamātraśca dhātūnāṃ cālane hitaḥ /Context
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Context
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Context
RMañj, 4, 18.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Context
RMañj, 4, 19.2
  yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //Context
RMañj, 4, 19.2
  yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //Context
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Context
RMañj, 5, 15.1
  hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /Context
RMañj, 6, 44.0
  imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //Context
RMañj, 6, 52.2
  navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Context
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Context
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Context
RMañj, 6, 144.2
  caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /Context
RMañj, 6, 151.2
  māṣamātraraso deyo madhunā maricaiḥ saha //Context
RMañj, 6, 170.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //Context
RMañj, 6, 192.1
  pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam /Context
RMañj, 6, 197.1
  māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /Context
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Context
RMañj, 6, 212.0
  rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //Context
RMañj, 6, 214.1
  māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /Context
RMañj, 6, 216.3
  paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ //Context
RMañj, 6, 219.1
  niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /Context
RMañj, 6, 222.1
  dinānte vaṭikā kāryā māṣamātrā pramehahā /Context
RMañj, 6, 239.1
  vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /Context
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Context
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Context
RMañj, 6, 321.2
  lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //Context
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Context
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Context
RPSudh, 1, 139.2
  yena vijñātamātreṇa vedhajño jāyate naraḥ //Context
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Context
RPSudh, 10, 19.1
  saṃsthitā pakṣamātraṃ hi paścānmūṣā kṛtā tayā /Context
RPSudh, 10, 31.2
  vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham //Context
RPSudh, 10, 32.2
  prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //Context
RPSudh, 10, 33.1
  prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /Context
RPSudh, 10, 46.1
  aratnimātre kuṇḍe ca vārāhapuṭamucyate /Context
RPSudh, 10, 52.1
  govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /Context
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Context
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Context
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Context
RPSudh, 2, 97.2
  khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet //Context
RPSudh, 4, 50.1
  lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam /Context
RPSudh, 4, 90.2
  vipacedagniyogena yāmaṣoḍaśamātrayā //Context
RPSudh, 4, 93.3
  hanti bhakṣaṇamātreṇa saptakaikena nānyathā //Context
RPSudh, 5, 67.2
  kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //Context
RPSudh, 5, 87.2
  praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //Context
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Context
RPSudh, 5, 131.2
  māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //Context
RPSudh, 6, 48.2
  vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam //Context
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Context
RRÅ, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Context
RRÅ, R.kh., 3, 4.2
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //Context
RRÅ, R.kh., 4, 33.1
  yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /Context
RRÅ, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Context
RRÅ, R.kh., 8, 11.2
  hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //Context
RRÅ, V.kh., 13, 9.1
  etadvyastaṃ samastaṃ vā yāmamātreṇa piṇḍitam /Context
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Context
RRÅ, V.kh., 14, 2.1
  svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /Context
RRÅ, V.kh., 15, 97.1
  gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /Context
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Context
RRÅ, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Context
RRÅ, V.kh., 17, 42.2
  taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ //Context
RRÅ, V.kh., 17, 46.2
  tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //Context
RRÅ, V.kh., 18, 125.2
  taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 19, 20.2
  yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //Context
RRÅ, V.kh., 19, 27.2
  māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //Context
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Context
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Context
RRÅ, V.kh., 19, 108.2
  kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane //Context
RRÅ, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Context
RRÅ, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Context
RRÅ, V.kh., 20, 133.1
  pacedatasītailena māsamātraṃ tu sādhakaḥ /Context
RRÅ, V.kh., 3, 59.2
  māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //Context
RRÅ, V.kh., 3, 61.2
  nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet //Context
RRÅ, V.kh., 3, 109.2
  peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 3, 110.2
  amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /Context
RRÅ, V.kh., 4, 17.2
  śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //Context
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Context
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Context
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Context
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Context
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Context
RRÅ, V.kh., 5, 25.1
  kāñjikairyāmamātraṃ tu puṭenaikena pācayet /Context
RRÅ, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Context
RRÅ, V.kh., 5, 33.1
  ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /Context
RRÅ, V.kh., 6, 32.2
  tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet //Context
RRÅ, V.kh., 7, 17.0
  mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //Context
RRÅ, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Context
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Context
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Context
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Context
RRÅ, V.kh., 8, 137.2
  taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet //Context
RRÅ, V.kh., 9, 14.2
  pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //Context
RRS, 10, 13.1
  krauñcikā yantramātraṃ hi bahudhā parikīrtitā /Context
RRS, 10, 20.1
  krauñcikā yantramātre hi bahudhā parikīrtitā /Context
RRS, 11, 13.2
  rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //Context
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Context
RRS, 3, 29.2
  aratnimātre vastre tad viprakīrya viveṣṭya tat //Context
RRS, 3, 81.2
  ekapraharamātraṃ hi randhramācchādya gomayaiḥ //Context
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Context
RRS, 3, 123.2
  nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 5, 60.1
  avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /Context
RRS, 5, 146.2
  tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat //Context
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Context
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Context
RRS, 9, 43.1
  ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /Context
RSK, 2, 30.2
  mriyate puṭamātreṇa tanmehān hanti viṃśatim //Context
ŚdhSaṃh, 2, 11, 41.2
  tato dviyāmamātreṇa vaṅgabhasma prajāyate //Context
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Context
ŚdhSaṃh, 2, 12, 53.1
  māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /Context
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Context
ŚdhSaṃh, 2, 12, 110.1
  mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ /Context
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Context
ŚdhSaṃh, 2, 12, 125.1
  tāvanmātro raso deyo mūrchite saṃnipātini /Context
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Context
ŚdhSaṃh, 2, 12, 179.2
  madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //Context
ŚdhSaṃh, 2, 12, 200.1
  vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet /Context
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Context
ŚdhSaṃh, 2, 12, 217.2
  paktiśūlaharaḥ khyāto māsamātrānna saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 229.1
  māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /Context
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Context
ŚdhSaṃh, 2, 12, 243.1
  pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca /Context
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Context
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Context