References

RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Context
RPSudh, 2, 50.2
  samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //Context
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 4, 30.1
  tālenāmlena sahitāṃ marditāṃ hi śilātale /Context
RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Context
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Context
RPSudh, 4, 48.1
  tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ /Context
RPSudh, 4, 97.2
  śilāṃ vāsārasenāpi mardayed yāmamātrakam //Context
RPSudh, 4, 109.1
  śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ /Context
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Context
RPSudh, 5, 111.1
  manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā /Context
RPSudh, 5, 125.1
  śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /Context
RPSudh, 6, 29.3
  śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //Context
RPSudh, 6, 87.1
  mahāgirau śilāntastho raktavarṇacyuto rasaḥ /Context
RPSudh, 7, 29.2
  saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm //Context
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Context
RPSudh, 7, 59.2
  arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //Context