References

RArṇ, 11, 160.2
  jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //Context
RArṇ, 11, 172.1
  kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /Context
RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Context
RArṇ, 11, 190.2
  śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet //Context
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 12, 211.1
  kañcukī tu śilā krāntā kumārī vajrakandakam /Context
RArṇ, 12, 282.1
  śrīśaile śrīvanaprānte paryaṅkākhye śilātale /Context
RArṇ, 12, 318.1
  pāradaṃ haritālaṃ ca śilā mākṣikameva ca /Context
RArṇ, 15, 7.2
  jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //Context
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Context
RArṇ, 15, 200.1
  baddhasūtakarājendraśilāgandhakamākṣikaiḥ /Context
RArṇ, 16, 21.2
  gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ //Context
RArṇ, 16, 64.1
  yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /Context
RArṇ, 16, 69.3
  śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //Context
RArṇ, 17, 6.1
  bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /Context
RArṇ, 17, 8.1
  bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /Context
RArṇ, 17, 49.1
  pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet /Context
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Context
RArṇ, 6, 26.2
  śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //Context
RArṇ, 6, 27.3
  taddravet pakṣamātreṇa śilāsaindhavayojitam //Context
RArṇ, 6, 63.2
  yantrahaste susambadhya khoṭakaṃ ca śilātale //Context
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Context
RArṇ, 6, 105.1
  kaṇḍūlasūraṇenaiva śilayā laśunena ca /Context
RArṇ, 7, 20.1
  śilāvad dhātukaṃ dhmātaṃ śailajaṃ girisānujam /Context
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Context
RArṇ, 7, 78.1
  raktā śilā tu gomāṃse luṅgāmlena vipācitā /Context
RArṇ, 7, 95.2
  evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate //Context
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Context
RArṇ, 7, 149.1
  nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /Context
RArṇ, 8, 5.2
  ayutaṃ darade devi śilāyāṃ dvisahasrakam //Context
RArṇ, 8, 21.1
  snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /Context
RArṇ, 8, 31.3
  vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //Context
RArṇ, 8, 49.1
  abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /Context
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Context
RArṇ, 8, 66.2
  triṃśadguṇaśilāvāpaṃ nāgabījamudāhṛtam //Context
RArṇ, 8, 77.2
  śilayā ca triguṇayā kvathitenājavāriṇā //Context
RArṇ, 9, 11.1
  sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale /Context
RArṇ, 9, 18.1
  haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /Context