References

RHT, 11, 4.2
  kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //Context
RHT, 12, 7.2
  eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //Context
RHT, 12, 12.2
  pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //Context
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Context
RHT, 14, 15.1
  evaṃ tālaśilābhyāṃ mākṣikarasakaiśca daradaśikhisahitaiḥ /Context
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /Context
RHT, 18, 13.1
  rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva /Context
RHT, 18, 22.1
  āvṛtya kanakakariṇau śilayā prativāpitau tato bhuktvā /Context
RHT, 18, 25.2
  kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //Context
RHT, 18, 41.1
  krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /Context
RHT, 18, 48.1
  ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /Context
RHT, 18, 49.1
  mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /Context
RHT, 18, 54.1
  nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /Context
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Context
RHT, 18, 61.1
  tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /Context
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Context
RHT, 18, 71.1
  tālaśilāsarjikābhiḥ saindhavalavaṇena nayanahitasahitaiḥ /Context
RHT, 5, 8.1
  lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /Context
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Context
RHT, 5, 19.2
  snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam //Context
RHT, 5, 37.2
  gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //Context
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Context
RHT, 5, 39.2
  kṣiptvā śilālacūrṇaṃ paścātsūtaṃ tataḥ śilācūrṇaṃ //Context
RHT, 5, 50.2
  triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //Context
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context
RHT, 8, 10.1
  tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /Context
RHT, 8, 13.1
  raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /Context
RHT, 9, 5.1
  gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham /Context