References

RRÅ, V.kh., 10, 19.2
  cālayetpācayeccullyāṃ yāvatsaptadināvadhi //Context
RRÅ, V.kh., 12, 17.2
  divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //Context
RRÅ, V.kh., 12, 18.1
  vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /Context
RRÅ, V.kh., 12, 18.2
  punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /Context
RRÅ, V.kh., 12, 19.2
  samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //Context
RRÅ, V.kh., 12, 30.1
  avicchinnaṃ divārātrau yāvatsaptadināvadhi /Context
RRÅ, V.kh., 12, 52.1
  sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /Context
RRÅ, V.kh., 12, 58.1
  cāritaṃ bandhayedvastre dolāyaṃtre dināvadhi /Context
RRÅ, V.kh., 12, 59.1
  ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi /Context
RRÅ, V.kh., 12, 78.1
  dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 12, 79.2
  mardayettāmrakhalve tu caṇakāmlairdināvadhi //Context
RRÅ, V.kh., 13, 20.2
  mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //Context
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 13, 65.2
  meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //Context
RRÅ, V.kh., 14, 10.1
  ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /Context
RRÅ, V.kh., 14, 12.1
  dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /Context
RRÅ, V.kh., 14, 39.2
  dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 15, 11.2
  mardayeccaṇakāmlaiśca sarvametaddināvadhi //Context
RRÅ, V.kh., 16, 39.2
  divyauṣadhīdravaireva taptakhalve dināvadhi //Context
RRÅ, V.kh., 16, 55.1
  pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /Context
RRÅ, V.kh., 16, 57.1
  vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /Context
RRÅ, V.kh., 16, 65.1
  śuddhasūtasya bhāgaikaṃ taptakhalve dināvadhi /Context
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Context
RRÅ, V.kh., 17, 17.2
  mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //Context
RRÅ, V.kh., 18, 12.1
  drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi /Context
RRÅ, V.kh., 18, 134.2
  kākinīrajasā mardyaṃ taptakhalve dināvadhi //Context
RRÅ, V.kh., 18, 160.2
  mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi //Context
RRÅ, V.kh., 19, 15.2
  bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //Context
RRÅ, V.kh., 19, 23.2
  prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //Context
RRÅ, V.kh., 2, 43.2
  athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /Context
RRÅ, V.kh., 20, 99.1
  bhūnāgānāṃ rasairmardyaṃ śuddhaṃ tālaṃ dināvadhi /Context
RRÅ, V.kh., 3, 44.2
  śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //Context
RRÅ, V.kh., 3, 94.2
  bhāvayedamlavargeṇa tīvragharme dināvadhi //Context
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Context
RRÅ, V.kh., 4, 28.1
  karpūrādi punardeyaṃ tadvajjāryaṃ dināvadhi /Context
RRÅ, V.kh., 4, 34.2
  puṭayedbhūdhare yantre karīṣāgnau dināvadhi //Context
RRÅ, V.kh., 4, 58.1
  yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 4, 59.2
  uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //Context
RRÅ, V.kh., 4, 94.1
  pāradaṃ kuṅkumaṃ gandhaṃ strīpuṣpeṇa dināvadhi /Context
RRÅ, V.kh., 4, 107.2
  śuddhasūtasamaṃ gandhaṃ khalve mardyaṃ dināvadhi //Context
RRÅ, V.kh., 4, 113.1
  mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /Context
RRÅ, V.kh., 4, 157.1
  taddravaiḥ pārado mardyo yāvatsaptadināvadhi /Context
RRÅ, V.kh., 5, 46.1
  viṃśaniṣkaṃ dhūmasāraṃ sarvametaddināvadhi /Context
RRÅ, V.kh., 6, 7.1
  ṭaṅkaṇasya ca bhāgaikaṃ sarvaṃ mardyaṃ dināvadhi /Context
RRÅ, V.kh., 6, 71.2
  vajramūṣāsthite caiva yāvatsaptadināvadhi //Context
RRÅ, V.kh., 7, 76.2
  piṣṭvā dināvadhi //Context
RRÅ, V.kh., 7, 105.2
  evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //Context
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Context
RRÅ, V.kh., 9, 35.1
  savastraṃ pācayetpaścād gandhataile dināvadhi /Context
RRÅ, V.kh., 9, 44.1
  haṃsapādyā dravairevaṃ taptakhalve dināvadhi /Context
RRÅ, V.kh., 9, 60.2
  mardayedamlavargeṇa taptakhalve dināvadhi //Context