Fundstellen

RAdhy, 1, 409.1
  pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ /Kontext
RArṇ, 12, 210.1
  dīpenārādhayettāṃ tu stambhayeddhūpanena ca /Kontext
RHT, 18, 62.1
  dīpaṃ pratibodhya tatastailaṃ dattvā tataḥ stokam /Kontext
RHT, 5, 37.2
  gandhakaśilālasahitaṃ nirnāgaṃ dīpavartito bhavati //Kontext
RHT, 5, 38.1
  baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ /Kontext
RKDh, 1, 1, 35.1
  cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /Kontext
RKDh, 1, 1, 73.1
  haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RRÅ, V.kh., 1, 41.2
  gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //Kontext
RRÅ, V.kh., 12, 4.2
  dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ //Kontext
RRÅ, V.kh., 6, 39.1
  kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /Kontext
RRÅ, V.kh., 8, 30.2
  bhāṇḍamadhye nidhāyātha pācayeddīpavahninā //Kontext