Fundstellen

RRS, 11, 99.2
  kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //Kontext
RRS, 11, 118.2
  taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /Kontext
RRS, 2, 143.3
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Kontext
RRS, 3, 11.2
  ye guṇāḥ pārade proktāste caivātra bhavantviti //Kontext
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Kontext
RRS, 4, 39.2
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Kontext
RRS, 5, 75.1
  paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /Kontext
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Kontext
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Kontext
RRS, 8, 69.2
  kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //Kontext
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Kontext