Fundstellen

RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Kontext
RCūM, 11, 1.2
  uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //Kontext
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Kontext
RCūM, 12, 34.1
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Kontext
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Kontext
RCūM, 14, 81.1
  paruṣaṃ pogaronmuktaṃ bhaṅge pāradasacchaviḥ /Kontext
RCūM, 15, 9.2
  śivahastacyutaṃ yattat samabhūt khalu pāradaḥ //Kontext
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Kontext
RCūM, 15, 19.2
  rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //Kontext
RCūM, 15, 43.1
  kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /Kontext
RCūM, 15, 61.1
  svedito'ṣṭādaśāṃśena hemayukto hi pāradaḥ /Kontext
RCūM, 16, 5.1
  niścandramapi patrābhraṃ jāritaṃ khalu pārade /Kontext
RCūM, 16, 8.1
  śivayoścaramo dhāturabhrakaṃ pāradastathā /Kontext
RCūM, 16, 9.1
  kevalābhrakasattvaṃ hi grasatyeva na pāradaḥ /Kontext
RCūM, 16, 19.1
  taccatuḥṣaṣṭibhāgena sametaṃ śuddhapāradam /Kontext
RCūM, 4, 9.1
  khalve vimardya gandhena dugdhena saha pāradam /Kontext
RCūM, 4, 47.1
  cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /Kontext
RCūM, 4, 87.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
RCūM, 5, 2.2
  yantryate pārado yasmāttasmādyantramitīritam //Kontext
RCūM, 5, 22.2
  sthālikāṃ cipaṭībhūtatalāntarliptapāradām //Kontext
RCūM, 5, 31.2
  ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet //Kontext