References

RAdhy, 1, 21.2
  hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //Context
RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Context
RAdhy, 1, 24.1
  muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /Context
RAdhy, 1, 46.2
  tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //Context
RAdhy, 1, 63.2
  ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //Context
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Context
RAdhy, 1, 82.2
  rasaiḥ saṃsvedanīyaṃ ca pāradaṃ mukhavāñchayā //Context
RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Context
RAdhy, 1, 120.2
  nāmnāsau gaganagrāsaḥ pāradaḥ parikīrtitaḥ //Context
RAdhy, 1, 136.1
  tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /Context
RAdhy, 1, 154.2
  pāradaṃ hemarājeśca catuḥṣaṣṭyaṃśacūrṇakam //Context
RAdhy, 1, 159.2
  pāradāt ṣaḍguṇo yāvaj jīryate śuddhagandhakaḥ //Context
RAdhy, 1, 163.1
  prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /Context
RAdhy, 1, 169.2
  jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //Context
RAdhy, 1, 197.2
  kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //Context
RAdhy, 1, 199.2
  śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //Context
RAdhy, 1, 201.1
  dhmātaṃ satkurute bandhaṃ pāradasya na saṃśayaḥ /Context
RAdhy, 1, 354.1
  kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /Context
RAdhy, 1, 365.2
  pītena vāriṇā tena bhasmībhavati pāradaḥ //Context
RAdhy, 1, 393.1
  tolayitvā tatastasmāddviguṇaṃ śuddhapāradam /Context
RAdhy, 1, 446.2
  kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //Context
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Context
RAdhy, 1, 466.1
  śuddho'ṣṭādaśasaṃskāraiḥ pūrvo yastu pāradaḥ /Context