Fundstellen

RRÅ, R.kh., 8, 1.2
  muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //Kontext
RRÅ, R.kh., 9, 5.2
  kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //Kontext
RRÅ, R.kh., 9, 10.2
  secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye //Kontext
RRÅ, R.kh., 9, 22.2
  kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //Kontext
RRÅ, R.kh., 9, 50.1
  kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /Kontext
RRÅ, R.kh., 9, 57.1
  evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /Kontext
RRÅ, R.kh., 9, 66.2
  kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //Kontext
RRÅ, R.kh., 9, 66.2
  kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //Kontext
RRÅ, V.kh., 15, 123.2
  svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt //Kontext
RRÅ, V.kh., 8, 108.1
  muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /Kontext