Fundstellen

RRS, 5, 67.0
  muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam //Kontext
RRS, 5, 68.0
  mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //Kontext
RRS, 5, 72.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RRS, 5, 101.2
  muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //Kontext
RRS, 5, 135.3
  kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam //Kontext
RRS, 5, 148.1
  kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /Kontext
RRS, 5, 148.1
  kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /Kontext
RRS, 5, 152.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Kontext
RRS, 5, 152.1
  ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake /Kontext