Fundstellen

ÅK, 2, 1, 92.1
  suvarṇākārabhedācca pratyekaṃ tatpunastridhā /Kontext
ÅK, 2, 1, 186.1
  tasya sattvaṃ sūta eva daradasya tribhedataḥ /Kontext
ÅK, 2, 1, 197.1
  capalā bahubhedā ca sarvalohasvarūpataḥ /Kontext
BhPr, 1, 8, 88.1
  kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham /Kontext
BhPr, 1, 8, 116.1
  viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /Kontext
BhPr, 1, 8, 165.2
  tattu pāṣāṇabhedo'sti muktādi ca taducyate //Kontext
BhPr, 1, 8, 190.1
  viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare /Kontext
BhPr, 1, 8, 190.4
  hālāhalo brahmaputro viṣabhedā amī nava //Kontext
BhPr, 2, 3, 229.1
  tālakasyaiva bhedo'sti manoguptaitadantaram /Kontext
BhPr, 2, 3, 238.2
  nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ //Kontext
MPālNigh, 4, 64.2
  tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ /Kontext
RArṇ, 10, 9.0
  evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //Kontext
RArṇ, 6, 8.2
  anekavarṇabhedena taccaturvidhamabhrakam //Kontext
RArṇ, 6, 74.2
  āsphoṭadāhabhedaiśca nirvyaṅgā nirupadravāḥ /Kontext
RArṇ, 7, 28.0
  mṛttikāguḍapāṣāṇabhedato rasakastridhā //Kontext
RArṇ, 7, 47.0
  cūrṇapāradabhedena dvividho daradaḥ punaḥ //Kontext
RArṇ, 7, 83.1
  gairikaṃ trividhaṃ raktahemakevalabhedataḥ /Kontext
RArṇ, 7, 85.1
  rājāvarto dvidhā devi gulikācūrṇabhedataḥ //Kontext
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Kontext
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Kontext
RCint, 7, 47.3
  saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //Kontext
RCint, 8, 74.2
  mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ //Kontext
RCint, 8, 168.1
  daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ /Kontext
RCūM, 10, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Kontext
RCūM, 12, 24.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Kontext
RCūM, 14, 44.1
  utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /Kontext
RKDh, 1, 2, 43.7
  iti puṭabhedāḥ /Kontext
RPSudh, 1, 10.1
  auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /Kontext
RPSudh, 1, 44.3
  nirmalatvam avāpnoti granthibhedaśca jāyate //Kontext
RPSudh, 10, 9.1
  atha mūṣāśca kathyante mṛttikābhedataḥ kramāt /Kontext
RPSudh, 4, 21.2
  kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ //Kontext
RPSudh, 5, 5.2
  anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //Kontext
RPSudh, 6, 30.1
  gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ /Kontext
RRS, 10, 18.1
  tattadbhedamṛdodbhūtā tattadviḍavilepitā /Kontext
RRS, 2, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Kontext
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Kontext
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Kontext
RSK, 2, 34.1
  muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ /Kontext
ŚdhSaṃh, 2, 12, 19.1
  saurāṣṭrika iti proktā viṣabhedā amī nava /Kontext