Fundstellen

RCūM, 10, 85.1
  vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /Kontext
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RCūM, 14, 77.2
  mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate //Kontext
RCūM, 3, 11.1
  trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā /Kontext
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Kontext