References

RArṇ, 11, 117.1
  tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /Context
RArṇ, 16, 81.2
  mardayet pakṣamekaṃ tu divārātramatandritaḥ //Context
RRÅ, V.kh., 12, 30.1
  avicchinnaṃ divārātrau yāvatsaptadināvadhi /Context
RRÅ, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Context
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Context
RRÅ, V.kh., 16, 56.1
  dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /Context
RRÅ, V.kh., 16, 58.2
  svedayedvā divārātrau kārīṣāgnāvathoddharet //Context
RRÅ, V.kh., 16, 68.1
  svedayedvā divārātrau nirvāte kariṣāgninā /Context
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Context
RRÅ, V.kh., 18, 136.2
  ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //Context
RRÅ, V.kh., 18, 146.2
  karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //Context
RRÅ, V.kh., 19, 4.2
  sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //Context
RRÅ, V.kh., 2, 22.2
  dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //Context
RRÅ, V.kh., 6, 18.1
  mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /Context
RRÅ, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Context
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 8, 17.2
  māsamātraṃ divārātrau tadvāpaṃ ṣoḍaśāṃśataḥ //Context
RRÅ, V.kh., 9, 75.2
  kārīṣāgnau divārātrau pācayitvā samuddharet //Context
RRÅ, V.kh., 9, 76.2
  puṭe pacyāddivārātrau evaṃ kuryācca saptadhā //Context
RRÅ, V.kh., 9, 83.1
  kārīṣāgnau divārātrau samuddhṛtyātha mardayet /Context