References

RArṇ, 1, 8.1
  ajarāmaradehasya śivatādātmyavedanam /Context
RArṇ, 1, 31.1
  svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /Context
RArṇ, 1, 36.2
  mama deharaso yasmāt rasastenāyamucyate //Context
RArṇ, 10, 6.1
  dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu /Context
RArṇ, 11, 79.2
  yauvanastho raso devi kṣamo dehasya rakṣaṇe //Context
RArṇ, 11, 80.1
  jarāvastho raso yaśca dehe lohena saṃkramet /Context
RArṇ, 11, 209.2
  vedhayeddehalohāni rañjito rasabhairavaḥ //Context
RArṇ, 11, 214.1
  vedhakaṃ yastu jānāti dehe lohe rasāyane /Context
RArṇ, 11, 215.1
  dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /Context
RArṇ, 11, 217.3
  dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //Context
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Context
RArṇ, 12, 66.1
  śivadehāt samutpannā oṣadhī turasiṃhanī /Context
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Context
RArṇ, 12, 209.1
  anulomavilomena dehe'dhiṣṭhāpya kartarīm /Context
RArṇ, 12, 299.2
  māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca //Context
RArṇ, 12, 337.2
  vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /Context
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Context
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Context
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Context
RArṇ, 14, 48.2
  yathā lohe tathā dehe kramate nānyathā kvacit //Context
RArṇ, 14, 83.2
  īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet //Context
RArṇ, 14, 148.2
  rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //Context
RArṇ, 14, 148.2
  rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //Context
RArṇ, 14, 167.2
  śatasāhasravedhī ca dehasiddhipradāyakaḥ //Context
RArṇ, 15, 8.2
  eṣa devi raso divyo dehadravyakaro bhavet //Context
RArṇ, 15, 11.3
  tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //Context
RArṇ, 15, 33.2
  dehalohakaro yaśca pārado lauhavat priye //Context
RArṇ, 15, 145.1
  bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /Context
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Context
RArṇ, 17, 165.1
  yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /Context
RArṇ, 17, 165.2
  samānaṃ kurute devi praviśandehalohayoḥ //Context
RArṇ, 17, 166.1
  pūrvaṃ lohe parīkṣeta tato dehe prayojayet /Context
RArṇ, 6, 7.2
  nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //Context
RArṇ, 6, 55.2
  jīvadehe praveśe ca dehasaukhyabalapradam //Context
RArṇ, 6, 55.2
  jīvadehe praveśe ca dehasaukhyabalapradam //Context
RArṇ, 6, 56.1
  kāntalohaṃ vinā sūto dehe na krāmati kvacit /Context
RArṇ, 6, 57.2
  kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //Context
RArṇ, 6, 124.1
  daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /Context
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Context
RArṇ, 7, 26.2
  dehabandhaṃ karotyeva viśeṣād rasabandhanam //Context
RArṇ, 7, 27.2
  capalo lekhanaḥ snigdho dehalohakaro mataḥ //Context
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Context
RArṇ, 7, 152.1
  vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /Context
RArṇ, 7, 153.2
  etallohadvayaṃ devi viśeṣād deharakṣaṇam //Context