Fundstellen

RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Kontext
RRS, 11, 64.2
  sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //Kontext
RRS, 11, 79.2
  śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /Kontext
RRS, 11, 84.2
  dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //Kontext
RRS, 2, 8.2
  dehalohakaraṃ tacca sarvarogaharaṃ param //Kontext
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Kontext
RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Kontext
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 84.2
  tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 2, 137.1
  capalo lekhanaḥ snigdho dehalohakaro mataḥ /Kontext
RRS, 2, 144.2
  śreṣṭhau siddharasau khyātau dehalohakarau param //Kontext
RRS, 2, 145.2
  dehalohamayī siddhirdāsī tasya na saṃśayaḥ //Kontext
RRS, 3, 39.1
  vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /Kontext
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Kontext
RRS, 3, 146.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 5, 203.3
  dehalohakarī proktā yuktā rasarasāyane //Kontext
RRS, 5, 218.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //Kontext