Fundstellen

RCint, 3, 59.1
  viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /Kontext
RCint, 3, 64.2
  tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //Kontext
RCint, 3, 66.3
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Kontext
RCint, 3, 67.2
  gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //Kontext
RCint, 3, 73.1
  saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ /Kontext
RCint, 3, 74.1
  pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Kontext
RCint, 3, 77.2
  ekaviṃśativāraṃ tu viḍo'yaṃ sattvajāraṇe //Kontext
RCint, 3, 78.0
  evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //Kontext
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Kontext
RCint, 3, 88.2
  kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre /Kontext
RCint, 3, 142.2
  viḍayogena ca jīrṇe rasarājo bandham upayāti //Kontext
RCint, 7, 116.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext