Fundstellen

RKDh, 1, 1, 6.1
  mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam /Kontext
RKDh, 1, 1, 78.1
  pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RKDh, 1, 1, 105.1
  viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /Kontext
RKDh, 1, 1, 105.2
  upariṣṭādviḍaṃ dadyāttato lohakaṭorikām //Kontext
RKDh, 1, 1, 112.2
  tadupari viḍamadhyagataḥ sthāpyaḥ sūto mṛdaḥ kuṇḍyām //Kontext
RKDh, 1, 1, 168.2
  viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RKDh, 1, 1, 169.3
  viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //Kontext
RKDh, 1, 2, 60.7
  ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /Kontext
RKDh, 1, 2, 60.10
  viḍasaṃjñāṃ tu labhate taditi pratibodhitam //Kontext