Fundstellen

RPSudh, 1, 124.1
  ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /Kontext
RPSudh, 1, 126.1
  paṭena gālitaṃ kṛtvā tailamadhye niyojayet /Kontext
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Kontext
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Kontext
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Kontext
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Kontext
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Kontext
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Kontext
RPSudh, 1, 141.1
  hayamāraśiphātailam abdheḥśoṣakatailakam /Kontext
RPSudh, 1, 141.2
  etānyanyāni tailāni viddhi vedhakarāṇi ca //Kontext
RPSudh, 2, 10.2
  pācito'sau mahātaile dhūrtataile 'nnarāśike //Kontext
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Kontext
RPSudh, 2, 81.1
  khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /Kontext
RPSudh, 2, 81.2
  tathā ca kaṃguṇītaile karavīrajaṭodbhave //Kontext
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Kontext
RPSudh, 4, 80.1
  bhallātakabhave taile khuraṃ śudhyati ḍhālitam /Kontext
RPSudh, 5, 46.2
  madhutailavasājyeṣu daśavārāṇi ḍhālayet //Kontext
RPSudh, 6, 44.1
  saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /Kontext
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Kontext