Fundstellen

RArṇ, 11, 61.3
  kṣārāranālataileṣu svedayenmṛdunāgninā //Kontext
RArṇ, 11, 114.1
  bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /Kontext
RArṇ, 11, 170.1
  karañjatailamadhye tu daśarātraṃ nidhāpayet /Kontext
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Kontext
RArṇ, 12, 21.2
  tena tailena deveśi rasaṃ saṃkocayed budhaḥ //Kontext
RArṇ, 12, 53.2
  tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /Kontext
RArṇ, 12, 55.1
  kaṅkālakhecarītaile vajraratnaṃ niṣecayet /Kontext
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Kontext
RArṇ, 12, 60.1
  tasya tailasya madhye tu prakṣipet khecarīrasam /Kontext
RArṇ, 12, 119.1
  athātas tilatailena pācayecca dinatrayam /Kontext
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Kontext
RArṇ, 12, 140.1
  raktacitrakabhallātatailaliptaṃ puṭena tu /Kontext
RArṇ, 12, 143.0
  jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //Kontext
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Kontext
RArṇ, 12, 147.1
  taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /Kontext
RArṇ, 12, 159.1
  bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /Kontext
RArṇ, 12, 215.1
  tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati /Kontext
RArṇ, 12, 299.1
  tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /Kontext
RArṇ, 12, 338.1
  nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /Kontext
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 15, 180.1
  tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /Kontext
RArṇ, 15, 194.1
  tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /Kontext
RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Kontext
RArṇ, 16, 47.1
  raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /Kontext
RArṇ, 16, 54.1
  gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /Kontext
RArṇ, 16, 59.1
  raktataile niṣiktaṃ ca lohasaṃkrāntināśanam /Kontext
RArṇ, 16, 81.1
  prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /Kontext
RArṇ, 17, 2.3
  tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //Kontext
RArṇ, 17, 7.2
  rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ //Kontext
RArṇ, 17, 44.2
  pṛthagdvādaśatailasya rītikātārayor dvayoḥ //Kontext
RArṇ, 17, 73.2
  secayet kaṅguṇītailaṃ taddivyaṃ kanakaṃ bhavet //Kontext
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /Kontext
RArṇ, 17, 79.2
  andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //Kontext
RArṇ, 17, 86.1
  niṣiktaṃ śiṃśapātaile saptadhā prativāpitam /Kontext
RArṇ, 17, 106.1
  bhallātarājikātailaśaṅkhacūrṇaviḍena ca /Kontext
RArṇ, 17, 111.1
  jyotiṣmatīkusumbhānāṃ taile kārañjake'pi vā /Kontext
RArṇ, 17, 114.1
  madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /Kontext
RArṇ, 17, 117.1
  kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam /Kontext
RArṇ, 17, 123.2
  raktataile niṣektavyaṃ jāyate hema śobhanam //Kontext
RArṇ, 17, 127.1
  śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /Kontext
RArṇ, 17, 131.2
  karañjatailenāloḍya mūkamūṣāgataṃ dhamet //Kontext
RArṇ, 17, 146.2
  tārāriṣṭaṃ tu deveśi raktatailena pācayet //Kontext
RArṇ, 17, 149.1
  tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /Kontext
RArṇ, 5, 34.2
  pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /Kontext
RArṇ, 6, 12.2
  meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ //Kontext
RArṇ, 6, 33.1
  kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /Kontext
RArṇ, 6, 56.2
  vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //Kontext
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Kontext
RArṇ, 7, 6.1
  tailāranālatakreṣu gomūtre kadalīrase /Kontext
RArṇ, 7, 7.1
  kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /Kontext
RArṇ, 7, 10.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Kontext
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Kontext
RArṇ, 7, 41.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RArṇ, 7, 48.1
  gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /Kontext
RArṇ, 7, 68.1
  karañjairaṇḍatailena drāvayitvājadugdhake /Kontext
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Kontext
RArṇ, 8, 25.3
  kṣīratailena sudhmātaṃ hemābhraṃ milati priye //Kontext
RArṇ, 8, 81.2
  tailaṃ vipācayeddevi tena bījāni rañjayet //Kontext
RArṇ, 8, 82.2
  kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //Kontext