Fundstellen

RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Kontext
RAdhy, 1, 178.2
  kākamācīraso deyastailatulyastataḥ punaḥ //Kontext
RAdhy, 1, 180.1
  svāṅgaśītaṃ ca taṃ jñātvā jīrṇaṃ tailaṃ ca gandhakam /Kontext
RAdhy, 1, 184.1
  mūlikā lavaṇaṃ gandhamabhāve pittatailayoḥ /Kontext
RAdhy, 1, 255.2
  ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat //Kontext
RAdhy, 1, 286.1
  kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /Kontext
RAdhy, 1, 323.2
  kṣiptvādho jvālayettāvadyāvattailopamo bhavet //Kontext
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Kontext
RAdhy, 1, 339.1
  eraṇḍatailavattailam uparyāyāti gandhakam /Kontext
RAdhy, 1, 339.1
  eraṇḍatailavattailam uparyāyāti gandhakam /Kontext
RAdhy, 1, 342.1
  prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe /Kontext
RAdhy, 1, 343.1
  tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /Kontext
RAdhy, 1, 353.1
  daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ /Kontext
RAdhy, 1, 354.1
  kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /Kontext
RAdhy, 1, 422.2
  ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //Kontext