References

RAdhy, 1, 169.2
  jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //Context
RAdhy, 1, 170.1
  tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /Context
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Context
RAdhy, 1, 287.1
  vidhinā tripatho jātyo hīrako jāyate sphuṭam /Context
RAdhy, 1, 291.2
  vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //Context
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Context
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context