Fundstellen

BhPr, 1, 8, 16.1
  dvitīyād apatannetrād aśrubindustu vāmakāt /Kontext
BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Kontext
BhPr, 1, 8, 173.1
  puruṣāste samākhyātā rekhābinduvivarjitāḥ /Kontext
BhPr, 1, 8, 173.2
  rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ //Kontext