References

ÅK, 2, 1, 115.1
  kadalīkandatoyena mākṣikaṃ śatadhātape /Context
RArṇ, 17, 55.2
  śatadhā śodhanenaiva bhavet kāñcanatārakam //Context
RArṇ, 6, 20.1
  śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /Context
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Context
RHT, 4, 2.1
  niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /Context
RKDh, 1, 1, 116.2
  dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /Context
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Context
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 66.1
  ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /Context
RRÅ, V.kh., 10, 67.2
  śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak //Context
RRÅ, V.kh., 10, 70.1
  gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /Context
RRÅ, V.kh., 10, 84.2
  śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //Context
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Context
RRÅ, V.kh., 17, 38.1
  kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /Context
RRÅ, V.kh., 17, 42.1
  śatadhā naramūtreṇa bhāvayeddevadālikām /Context
RRÅ, V.kh., 20, 140.2
  śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //Context
RRÅ, V.kh., 4, 20.1
  chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /Context
RRÅ, V.kh., 5, 9.1
  śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 6, 48.2
  ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //Context
RRÅ, V.kh., 8, 95.2
  loṇāranālamadhye tu śatadhā pūrvavadbhavet //Context