References

BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Context
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Context
BhPr, 2, 3, 244.1
  hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje /Context
RAdhy, 1, 102.1
  saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam /Context
RCint, 7, 60.1
  hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet /Context
RCūM, 14, 20.2
  snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ //Context
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RCūM, 15, 68.1
  kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /Context
RMañj, 2, 44.1
  meghanādavacāhiṅgulaśunair mardayed rasam /Context
RMañj, 2, 44.2
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ //Context
RMañj, 5, 8.2
  hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //Context
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Context
RMañj, 6, 195.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /Context
RMañj, 6, 216.2
  saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /Context
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Context
RRÅ, R.kh., 2, 31.1
  kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /Context
RRÅ, R.kh., 2, 32.2
  dattvā tena punar mardyaṃ hiṃgu vaṅgaraseśvaram //Context
RRÅ, R.kh., 2, 33.2
  aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //Context
RRÅ, R.kh., 3, 38.2
  saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam //Context
RRÅ, R.kh., 4, 1.2
  meghanādo vacā hiṃgu śūraṇairmardayedrasam //Context
RRÅ, R.kh., 4, 2.1
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /Context
RRÅ, R.kh., 9, 2.2
  hiṅgur gandhaṃ prasarati nijaṃ tiktatāṃ nimbukaśca /Context
RRÅ, V.kh., 19, 63.1
  asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /Context
RRÅ, V.kh., 19, 64.0
  nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat //Context
RRÅ, V.kh., 19, 67.0
  tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //Context
RRÅ, V.kh., 19, 68.1
  dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /Context
RRS, 11, 115.1
  kākodumbarikāyā dugdhena subhāvito hiṅguḥ /Context
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Context
RSK, 2, 36.1
  pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
ŚdhSaṃh, 2, 11, 83.2
  hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet //Context
ŚdhSaṃh, 2, 12, 10.1
  tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /Context
ŚdhSaṃh, 2, 12, 39.1
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 217.1
  saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /Context