Fundstellen

ÅK, 2, 1, 204.2
  śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //Kontext
ÅK, 2, 1, 205.2
  dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //Kontext
RArṇ, 11, 139.1
  saṃsparśādvedhayetsarvamidaṃ hema mṛtaṃ priye /Kontext
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Kontext
RArṇ, 11, 146.1
  sārayettena bījena sahasramapi vedhayet /Kontext
RArṇ, 11, 180.2
  tārāriṣṭam idaṃ liptvā tena sūtena vedhayet //Kontext
RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Kontext
RArṇ, 11, 209.2
  vedhayeddehalohāni rañjito rasabhairavaḥ //Kontext
RArṇ, 11, 217.2
  krāmaṇena vinā sūto na kramet na ca vedhayet /Kontext
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Kontext
RArṇ, 12, 26.1
  śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /Kontext
RArṇ, 12, 69.2
  same tu kanake jīrṇe daśakoṭīstu vedhayet //Kontext
RArṇ, 12, 88.1
  prasvedāttasya gātrasya rasarājaśca vedhyate /Kontext
RArṇ, 12, 114.2
  vedhayet sarvalohāni kāñcanāni bhavanti ca //Kontext
RArṇ, 12, 116.0
  vedhayet sapta lohāni lakṣāṃśena varānane //Kontext
RArṇ, 12, 119.2
  tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet /Kontext
RArṇ, 12, 119.4
  daradaṃ caiva lohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 126.1
  mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /Kontext
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 154.2
  sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //Kontext
RArṇ, 12, 161.2
  lohadaṇḍena saṃsiktaṃ sarvalohāni vedhayet //Kontext
RArṇ, 12, 198.0
  ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet //Kontext
RArṇ, 12, 217.3
  śatāṃśenaiva deveśi sarvalohāni vedhayet //Kontext
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Kontext
RArṇ, 12, 249.0
  sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //Kontext
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu sā /Kontext
RArṇ, 12, 344.1
  tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Kontext
RArṇ, 14, 19.1
  vedhayettatpramāṇena dhātūṃścaiva śarīrakam /Kontext
RArṇ, 14, 45.1
  vedhayettatpramāṇena dhātuṃ caiva śarīrakam /Kontext
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Kontext
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Kontext
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 112.0
  ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //Kontext
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Kontext
RArṇ, 14, 147.0
  tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //Kontext
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Kontext
RArṇ, 14, 167.1
  ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /Kontext
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Kontext
RArṇ, 15, 25.2
  vedhayet sarvalohāni sparśamātreṇa pārvati //Kontext
RArṇ, 15, 28.1
  vedhayet sarvalohāni sparśamātreṇa hematā /Kontext
RArṇ, 15, 42.3
  udayāruṇasaṃkāśaḥ sarvalohāni vedhayet //Kontext
RArṇ, 15, 50.2
  vedhayet sarvalohāni sparśamātreṇa sundari //Kontext
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Kontext
RArṇ, 15, 62.2
  pūrvoktaṃ vedhayedetaṃ nirbījaṃ kanakaṃ bhavet //Kontext
RArṇ, 15, 64.2
  sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //Kontext
RArṇ, 15, 78.1
  tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /Kontext
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Kontext
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Kontext
RArṇ, 15, 108.2
  vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ //Kontext
RArṇ, 15, 128.3
  śatāṃśena tu candrārkaṃ vedhayet suravandite //Kontext
RArṇ, 15, 129.2
  sārayitvā tato hemnā vedhayecca sahasrakam //Kontext
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Kontext
RArṇ, 15, 145.2
  vedhayet sarvalohāni rañjitaḥ kramito rasaḥ //Kontext
RArṇ, 15, 147.1
  khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /Kontext
RArṇ, 15, 159.2
  vaṅgābhraṃ caiva nāgābhraṃ samasūtena vedhayet //Kontext
RArṇ, 15, 185.2
  lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //Kontext
RArṇ, 15, 199.1
  pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /Kontext
RArṇ, 16, 27.2
  vedhayet sarvalohāni bhārasaṃkhyāni pārvati //Kontext
RArṇ, 16, 64.2
  krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //Kontext
RArṇ, 16, 82.2
  vedhayedaṣṭalohāni devānāmapi durlabham //Kontext
RArṇ, 16, 88.1
  vedhayet sarvalohāni chede dāhe na saṃśayaḥ /Kontext
RArṇ, 17, 32.2
  vedhayet śuddhasūtena śatāṃśena sureśvari //Kontext
RArṇ, 17, 39.0
  sarvaṃ hemadale vāhyaṃ hema baddhena vedhayet //Kontext
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Kontext
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Kontext
RArṇ, 17, 101.2
  vaṅgasya daśa bhāgāḥ syustāravedhena vedhayet //Kontext
RArṇ, 17, 102.2
  kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //Kontext
RArṇ, 17, 122.1
  śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /Kontext
RArṇ, 17, 155.1
  krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /Kontext
RArṇ, 6, 56.2
  vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //Kontext
RArṇ, 8, 63.2
  candrārkapattralepena śatabhāgena vedhayet //Kontext
RArṇ, 8, 71.1
  puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /Kontext
RCūM, 14, 15.2
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet //Kontext
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Kontext
RHT, 18, 8.2
  vidhivadvedhyaṃ dravyaṃ rasarājakrāmaṇārthaṃ hi //Kontext
RKDh, 1, 1, 248.0
  lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //Kontext
RMañj, 5, 7.1
  kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet /Kontext
RPSudh, 4, 14.1
  hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet /Kontext
RPSudh, 4, 48.2
  sūcīvedhyāni patrāṇi rasenālepitāni ca //Kontext
RRÅ, V.kh., 12, 65.2
  evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 76.2
  krāmaṇena samāyuktaṃ sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 15, 35.1
  tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /Kontext
RRÅ, V.kh., 15, 71.2
  krāmaṇena samāyuktaṃ koṭibhāgena vedhayet /Kontext
RRÅ, V.kh., 16, 41.3
  vedhayecchatabhāgena caṃdrārkaṃ kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 51.2
  anenaivāyutāṃśena krāmaṇāntena vedhayet //Kontext
RRÅ, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Kontext
RRÅ, V.kh., 16, 89.1
  tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Kontext
RRÅ, V.kh., 16, 95.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Kontext
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Kontext
RRÅ, V.kh., 16, 98.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÅ, V.kh., 16, 103.1
  tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /Kontext
RRÅ, V.kh., 16, 103.2
  tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 16, 112.2
  vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam //Kontext
RRÅ, V.kh., 16, 118.1
  sahasraguṇite jīrṇe sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 18, 64.2
  mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 18, 67.1
  jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet /Kontext
RRÅ, V.kh., 18, 72.2
  mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /Kontext
RRÅ, V.kh., 18, 81.2
  mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet //Kontext
RRÅ, V.kh., 18, 113.1
  vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ /Kontext
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Kontext
RRÅ, V.kh., 18, 128.2
  vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 129.2
  tenaiva vedhayetsarvāṃ saśailavanakānanām /Kontext
RRÅ, V.kh., 18, 182.1
  tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /Kontext
RRÅ, V.kh., 20, 69.1
  tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /Kontext
RRÅ, V.kh., 20, 72.3
  tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //Kontext
RRÅ, V.kh., 20, 75.1
  vedhyaṃ rasakasatvena pañcamāṃśena yatnataḥ /Kontext
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Kontext
RRÅ, V.kh., 4, 63.1
  tannāgaṃ vidyudābhāsaṃ jāyate tena vedhayet /Kontext
RRÅ, V.kh., 4, 92.3
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //Kontext
RRÅ, V.kh., 4, 93.1
  tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 4, 93.2
  tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 13.1
  etatsvarṇaśatāṃśena sitasvarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 20.1
  vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 5, 28.1
  anena ṣoḍaśāṃśena sitasvarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 29.1
  punarvedhyaṃ punaḥ secyaṃ ṣoḍaśāṃśena buddhimān /Kontext
RRÅ, V.kh., 5, 29.2
  evaṃ vāratrayaṃ vedhyaṃ divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 5, 30.1
  pūrvoktapakvabījena vedhayedaṣṭavargakam /Kontext
RRÅ, V.kh., 5, 40.2
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet //Kontext
RRÅ, V.kh., 5, 43.1
  ṣoḍaśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 5, 48.1
  ṣaṭtriṃśāṃśena tenaiva aṣṭavarṇaṃ tu vedhayet /Kontext
RRÅ, V.kh., 6, 42.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 6, 109.2
  pūrvavatkramayogena vedhayedrasagarbhakaḥ //Kontext
RRÅ, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Kontext
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Kontext
RRÅ, V.kh., 7, 49.2
  vedhyaṃ tena śatāṃśena nāgaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 7, 58.1
  vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 70.2
  anena mṛtahemnā tu drutaṃ tāraṃ tu vedhayet //Kontext
RRÅ, V.kh., 7, 78.1
  anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 7, 88.2
  candrārkaṃ vedhayettena śatāṃśāt kāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 7, 101.1
  sahasrāṃśena tenaiva tārāriṣṭaṃ ca vedhayet /Kontext
RRÅ, V.kh., 7, 123.1
  sārayecca tridhā hema candrārkaṃ vedhayettataḥ /Kontext
RRÅ, V.kh., 7, 126.1
  anena śatamāṃśena sitahema ca vedhayet /Kontext
RRÅ, V.kh., 8, 41.1
  anena śatamāṃśena drutaṃ vaṅgaṃ ca vedhayet /Kontext
RRÅ, V.kh., 8, 49.1
  anena ṣoḍaśāṃśena drutaṃ vaṅgaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 64.2
  sārayetsāraṇāstisraḥ sahasrāṃśena vedhayet //Kontext
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 82.2
  svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 117.2
  ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet //Kontext
RRÅ, V.kh., 8, 124.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 124.2
  vedhayet kuntavedhena ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 127.2
  ṣoḍaśāṃśena tenaiva śulbakaṃ tena vedhayet //Kontext
RRÅ, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Kontext
RRÅ, V.kh., 9, 25.2
  tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /Kontext
RRÅ, V.kh., 9, 28.1
  lakṣāṃśena tu tenaiva sitahemaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 40.2
  anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet //Kontext
RRÅ, V.kh., 9, 59.2
  anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 78.1
  śatamāṃśena tenaiva candrārkau vedhayed drutam /Kontext
RRÅ, V.kh., 9, 80.2
  candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet //Kontext
RRÅ, V.kh., 9, 90.2
  anena śatamāṃśena candrārkaṃ vedhayed drutam //Kontext
RRÅ, V.kh., 9, 100.1
  tenaiva ṣoḍaśāṃśena drutaṃ tāraṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 113.1
  sahasrāṃśena tenaivaṃ tārāriṣṭaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 119.2
  anena koṭimāṃśena drutaśulbaṃ tu vedhayet //Kontext