Fundstellen

RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RMañj, 2, 10.1
  svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /Kontext
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Kontext
RMañj, 2, 48.2
  kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ //Kontext
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RMañj, 3, 64.1
  pāṣāṇamṛttikādīni sarvalohagatāni ca /Kontext
RMañj, 3, 80.2
  kṛtvā tadāyase pātre lohadarvyātha cālayet //Kontext
RMañj, 3, 95.2
  dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //Kontext
RMañj, 5, 1.1
  hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam /Kontext
RMañj, 5, 3.1
  svarṇādilohaparyantaṃ śuddhirbhavati niścitam /Kontext
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Kontext
RMañj, 5, 50.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RMañj, 5, 56.3
  puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet //Kontext
RMañj, 5, 57.1
  kākodumbarikānīre lohapatrāṇi secayet /Kontext
RMañj, 5, 59.2
  evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet //Kontext
RMañj, 5, 62.1
  lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /Kontext
RMañj, 5, 63.1
  sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake /Kontext
RMañj, 5, 64.1
  gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet /Kontext
RMañj, 5, 64.3
  ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ //Kontext
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Kontext
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Kontext
RMañj, 6, 41.1
  lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /Kontext
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Kontext
RMañj, 6, 98.2
  rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā //Kontext
RMañj, 6, 116.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam /Kontext
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Kontext
RMañj, 6, 146.1
  cālayellohadaṇḍena hyavatārya vibhāvayet /Kontext
RMañj, 6, 155.1
  lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ /Kontext
RMañj, 6, 160.2
  lohapātre ca lavaṇaṃ athopari nidhāpayet //Kontext
RMañj, 6, 165.1
  sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam /Kontext
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Kontext
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Kontext
RMañj, 6, 184.1
  mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Kontext
RMañj, 6, 206.1
  pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca /Kontext
RMañj, 6, 223.1
  tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /Kontext
RMañj, 6, 226.2
  tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat //Kontext
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Kontext
RMañj, 6, 288.2
  lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //Kontext
RMañj, 6, 322.1
  mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /Kontext
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Kontext