Fundstellen

RRÅ, R.kh., 1, 2.1
  rasoparasalohānāṃ tailamūlaphalaiḥ saha /Kontext
RRÅ, R.kh., 1, 13.1
  vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /Kontext
RRÅ, R.kh., 2, 2.5
  svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat /Kontext
RRÅ, R.kh., 2, 4.2
  khalvaṃ lohamayaṃ vātha pāṣāṇāśmamathāpi vā //Kontext
RRÅ, R.kh., 2, 25.2
  na krameddehalohābhyāṃ rogahartā bhaveddhruvam //Kontext
RRÅ, R.kh., 2, 43.2
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Kontext
RRÅ, R.kh., 3, 19.1
  svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /Kontext
RRÅ, R.kh., 4, 37.2
  tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe //Kontext
RRÅ, R.kh., 7, 23.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
RRÅ, R.kh., 7, 27.3
  etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //Kontext
RRÅ, R.kh., 8, 1.2
  muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //Kontext
RRÅ, R.kh., 8, 4.1
  svarṇādilohapatrāṇāṃ śuddhireṣā prakīrtitā /Kontext
RRÅ, R.kh., 8, 78.2
  kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //Kontext
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Kontext
RRÅ, R.kh., 9, 15.1
  piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /Kontext
RRÅ, R.kh., 9, 17.1
  tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /Kontext
RRÅ, R.kh., 9, 20.2
  ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //Kontext
RRÅ, R.kh., 9, 30.1
  piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 9, 31.1
  kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /Kontext
RRÅ, R.kh., 9, 31.2
  ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //Kontext
RRÅ, R.kh., 9, 35.1
  sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /Kontext
RRÅ, R.kh., 9, 35.2
  pācayettriphalākvāthe dinaikaṃ lohacūrṇakam //Kontext
RRÅ, R.kh., 9, 46.0
  ityevaṃ sarvalohānāṃ kartavyo'yaṃ nirutthitaḥ //Kontext
RRÅ, R.kh., 9, 50.2
  svarṇādīn mārayedevaṃ cūrṇīkṛtya tu lohavat //Kontext
RRÅ, R.kh., 9, 56.2
  yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //Kontext
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Kontext
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Kontext
RRÅ, V.kh., 1, 3.2
  rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //Kontext
RRÅ, V.kh., 1, 7.1
  rasībhavanti lohāni dehā api susevanāt /Kontext
RRÅ, V.kh., 1, 54.2
  karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam //Kontext
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Kontext
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÅ, V.kh., 10, 9.1
  lohasya kuṭyamānasya sutaptasya dalāni vai /Kontext
RRÅ, V.kh., 10, 53.1
  krāmaṇena vinā sūto na krameddehalohayoḥ /Kontext
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Kontext
RRÅ, V.kh., 10, 76.1
  guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet /Kontext
RRÅ, V.kh., 11, 3.2
  rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //Kontext
RRÅ, V.kh., 12, 34.2
  vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //Kontext
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Kontext
RRÅ, V.kh., 13, 88.1
  sarvalohāni sattvāni tathā caiva mahārasāḥ /Kontext
RRÅ, V.kh., 13, 105.1
  svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam /Kontext
RRÅ, V.kh., 14, 8.1
  uddhṛtyoṣṇāranālena kṣālayellohapātrake /Kontext
RRÅ, V.kh., 14, 18.1
  svarṇādisarvalohānāṃ bījānāṃ jāraṇāhitam /Kontext
RRÅ, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Kontext
RRÅ, V.kh., 16, 20.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 16, 20.2
  vajrādisarvalohāni dattāni ca mṛtāni ca /Kontext
RRÅ, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Kontext
RRÅ, V.kh., 17, 35.3
  lohaṃ ca dravate tena haṭhād dhmāte na saṃśayaḥ //Kontext
RRÅ, V.kh., 17, 38.2
  tadvāpena dravetsattvaṃ lohāni sakalāni ca //Kontext
RRÅ, V.kh., 17, 45.2
  drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //Kontext
RRÅ, V.kh., 17, 46.2
  tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 56.1
  lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /Kontext
RRÅ, V.kh., 17, 59.1
  tatsamastaṃ vicūrṇyātha drute lohe pravāpayet /Kontext
RRÅ, V.kh., 17, 59.2
  tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //Kontext
RRÅ, V.kh., 17, 65.2
  etairevauṣadhair lohajātaṃ dravati vāpanāt //Kontext
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Kontext
RRÅ, V.kh., 18, 131.2
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //Kontext
RRÅ, V.kh., 19, 41.2
  ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //Kontext
RRÅ, V.kh., 19, 46.2
  pācayellohaje pātre lohadarvyā nigharṣayet /Kontext
RRÅ, V.kh., 19, 46.2
  pācayellohaje pātre lohadarvyā nigharṣayet /Kontext
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Kontext
RRÅ, V.kh., 19, 50.1
  palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /Kontext
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRÅ, V.kh., 19, 56.1
  dviyāmānte kṣipettasmiṃllohanārācakaṃ yadi /Kontext
RRÅ, V.kh., 19, 122.1
  stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /Kontext
RRÅ, V.kh., 19, 126.2
  tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham //Kontext
RRÅ, V.kh., 2, 2.1
  rasādilohaparyantaṃ śodhane māraṇe hitam /Kontext
RRÅ, V.kh., 2, 47.1
  khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /Kontext
RRÅ, V.kh., 2, 47.1
  khalvaṃ lohamayaṃ śastaṃ mardakaṃ caiva lohajam /Kontext
RRÅ, V.kh., 2, 49.1
  saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /Kontext
RRÅ, V.kh., 2, 49.2
  cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //Kontext
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RRÅ, V.kh., 20, 11.1
  mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe /Kontext
RRÅ, V.kh., 20, 43.0
  ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 60.2
  grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 109.1
  grasate sarvalohāni satvāni vividhāni ca /Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext
RRÅ, V.kh., 3, 19.2
  valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
RRÅ, V.kh., 3, 80.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Kontext
RRÅ, V.kh., 3, 105.2
  svarṇādilohapatrāṇi śuddhimāyānti niścitam //Kontext
RRÅ, V.kh., 3, 108.1
  lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /Kontext
RRÅ, V.kh., 3, 112.1
  tena lohasya patrāṇi lepayet palapañcakam /Kontext
RRÅ, V.kh., 3, 113.2
  piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 3, 115.1
  lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /Kontext
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Kontext
RRÅ, V.kh., 4, 5.1
  vastreṇa veṣṭayed gāḍhaṃ sūtākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 36.1
  athāsyā jāraṇā kāryā stanākhye lohasaṃpuṭe /Kontext
RRÅ, V.kh., 4, 53.2
  lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //Kontext
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Kontext
RRÅ, V.kh., 4, 110.2
  yojayellohavādeṣu tadidānīṃ nigadyate //Kontext
RRÅ, V.kh., 4, 111.2
  yathā lohe palaikaṃ tu siddhacūrṇena saṃyutam //Kontext
RRÅ, V.kh., 5, 6.2
  lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 7, 12.2
  abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam /Kontext
RRÅ, V.kh., 8, 108.1
  muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam /Kontext
RRÅ, V.kh., 8, 122.2
  cālayellohapātre tu tailaṃ yāvattu jīryate //Kontext
RRÅ, V.kh., 9, 109.2
  kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //Kontext
RRÅ, V.kh., 9, 130.1
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /Kontext