Fundstellen

ÅK, 1, 25, 14.1
  mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /Kontext
ÅK, 1, 25, 14.1
  mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /Kontext
ÅK, 1, 25, 15.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ hi taddalam //Kontext
ÅK, 1, 25, 17.2
  tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //Kontext
ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
ÅK, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Kontext
ÅK, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Kontext
ÅK, 1, 25, 28.1
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat /Kontext
ÅK, 1, 25, 29.1
  mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ /Kontext
ÅK, 1, 25, 30.2
  lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet //Kontext
ÅK, 1, 25, 31.1
  tadā nirutthamityuktaṃ lohaṃ tadapunarbhavam /Kontext
ÅK, 1, 25, 34.1
  saṃsṛṣṭalohayorekalohasya parināśanam /Kontext
ÅK, 1, 25, 34.1
  saṃsṛṣṭalohayorekalohasya parināśanam /Kontext
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Kontext
ÅK, 1, 25, 69.2
  jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //Kontext
ÅK, 1, 25, 72.2
  pataṅgīkalkato jātā lohe tāratvahematā //Kontext
ÅK, 1, 25, 73.2
  rañjitārdharasāllohādanyadvā cirakālataḥ //Kontext
ÅK, 1, 25, 74.2
  drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //Kontext
ÅK, 1, 25, 75.2
  drute vahnisthite lohe viramyāṣṭanimeṣakam //Kontext
ÅK, 1, 25, 78.1
  prativāpyādikaṃ kāryaṃ drutalohe sunirmale /Kontext
ÅK, 1, 25, 95.2
  kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //Kontext
ÅK, 1, 25, 97.1
  bhuṅkte nikhilalohādyānyo'sau rākṣasavaktravān /Kontext
ÅK, 1, 25, 100.2
  auṣadhājyādiyogena lohadhātvādikaṃ sadā //Kontext
ÅK, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /Kontext
ÅK, 1, 25, 107.1
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Kontext
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Kontext
ÅK, 1, 25, 110.1
  svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ /Kontext
ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
ÅK, 1, 26, 2.1
  khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /Kontext
ÅK, 1, 26, 7.2
  ayasā kāntalohena lohakhalvamapīdṛśam //Kontext
ÅK, 1, 26, 10.2
  lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //Kontext
ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Kontext
ÅK, 1, 26, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vartulādhārakāriṇīm //Kontext
ÅK, 1, 26, 42.1
  lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /Kontext
ÅK, 1, 26, 45.2
  caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam //Kontext
ÅK, 1, 26, 77.2
  vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //Kontext
ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Kontext
ÅK, 1, 26, 90.2
  lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //Kontext
ÅK, 1, 26, 109.1
  lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ /Kontext
ÅK, 1, 26, 113.1
  nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /Kontext
ÅK, 1, 26, 150.1
  upādānaṃ bhavettasyā mṛttikā lohameva ca /Kontext
ÅK, 1, 26, 154.2
  lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //Kontext
ÅK, 1, 26, 167.1
  dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /Kontext
ÅK, 1, 26, 189.2
  valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak //Kontext
ÅK, 1, 26, 216.2
  gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //Kontext
ÅK, 1, 26, 219.2
  lohāderapunarbhāvo guṇādhikyaṃ tathogratā //Kontext
ÅK, 1, 26, 221.1
  jāritādapi sūtendrāllohānāmadhiko guṇaḥ /Kontext
ÅK, 1, 26, 222.1
  cūrṇatvāddhi guṇāvāptistathā loheṣu niścitam /Kontext
ÅK, 1, 26, 240.1
  rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /Kontext
ÅK, 2, 1, 2.2
  gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //Kontext
ÅK, 2, 1, 10.2
  dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam //Kontext
ÅK, 2, 1, 18.1
  lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /Kontext
ÅK, 2, 1, 21.1
  tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /Kontext
ÅK, 2, 1, 28.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
ÅK, 2, 1, 30.1
  tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /Kontext
ÅK, 2, 1, 35.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Kontext
ÅK, 2, 1, 97.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Kontext
ÅK, 2, 1, 105.1
  kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /Kontext
ÅK, 2, 1, 113.1
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /Kontext
ÅK, 2, 1, 129.2
  lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet //Kontext
ÅK, 2, 1, 140.2
  durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //Kontext
ÅK, 2, 1, 188.2
  lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi //Kontext
ÅK, 2, 1, 196.2
  dehavedhī lohavedhī capalā rasabandhinī //Kontext
ÅK, 2, 1, 197.1
  capalā bahubhedā ca sarvalohasvarūpataḥ /Kontext
ÅK, 2, 1, 198.2
  sattvalohasvarūpāste haritalohabhāk //Kontext
ÅK, 2, 1, 198.2
  sattvalohasvarūpāste haritalohabhāk //Kontext
ÅK, 2, 1, 203.2
  sarvalohāni kurvanti suvarṇaṃ tārameva ca //Kontext
ÅK, 2, 1, 205.2
  dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //Kontext
ÅK, 2, 1, 216.2
  plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
ÅK, 2, 1, 217.1
  rasoparasasūtendraratnaloheṣu ye guṇāḥ /Kontext
ÅK, 2, 1, 221.2
  suvarṇādīni lohāni raktāni grasati kṣaṇāt //Kontext
ÅK, 2, 1, 240.2
  lohapāradarañjanaḥ //Kontext
ÅK, 2, 1, 241.2
  śreṣṭhau siddharasau khyātau dehalohakarau parau //Kontext
ÅK, 2, 1, 242.2
  dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //Kontext
ÅK, 2, 1, 256.2
  dehalohakaraṃ netryaṃ girisindūramīritam //Kontext
ÅK, 2, 1, 313.2
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt //Kontext
ÅK, 2, 1, 316.1
  ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /Kontext
ÅK, 2, 1, 352.1
  rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /Kontext