Fundstellen

RKDh, 1, 1, 3.1
  rasoparasalohāni khalvapāṣāṇamardakam /Kontext
RKDh, 1, 1, 3.2
  mṛnmayāni ca yantrāṇi dhamanī lohayantrakam //Kontext
RKDh, 1, 1, 7.4
  lohāni svarṇādyā dhātavaḥ /Kontext
RKDh, 1, 1, 9.1
  mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā /Kontext
RKDh, 1, 1, 12.1
  lohair nivartito yastu taptakhalvaḥ sa ucyate /Kontext
RKDh, 1, 1, 14.1
  sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā /Kontext
RKDh, 1, 1, 15.2
  lohakhalve catuṣpāde piṇḍikā ca daśāṅgulā //Kontext
RKDh, 1, 1, 16.2
  kharparaṃ bahudhā sthālīlohodumbaramṛnmayam //Kontext
RKDh, 1, 1, 17.2
  pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam //Kontext
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Kontext
RKDh, 1, 1, 103.3
  paścāllohadaṇḍenaikīkṛtya karaṇīyam /Kontext
RKDh, 1, 1, 105.2
  upariṣṭādviḍaṃ dadyāttato lohakaṭorikām //Kontext
RKDh, 1, 1, 113.1
  laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya /Kontext
RKDh, 1, 1, 120.1
  tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /Kontext
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Kontext
RKDh, 1, 1, 173.1
  lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /Kontext
RKDh, 1, 1, 176.3
  lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //Kontext
RKDh, 1, 1, 183.2
  kācakūpī lohakūpī catuḥpañcanavāṃgulā /Kontext
RKDh, 1, 1, 184.1
  valmīkamṛttikāṅgārapūraṇaṃ lohakiṭṭakam /Kontext
RKDh, 1, 1, 191.1
  sārdhahastapramāṇena mūṣā kāryā sulohajā /Kontext
RKDh, 1, 1, 196.1
  dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /Kontext
RKDh, 1, 1, 198.1
  bhūnāgamṛttikā mṛtsnā lohakiṭṭaṃ ca karkaśam /Kontext
RKDh, 1, 1, 229.1
  tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham /Kontext
RKDh, 1, 1, 233.1
  palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham /Kontext
RKDh, 1, 1, 236.2
  kācakūpī dvitīyā tu tṛtīyo lohasaṃpuṭaḥ //Kontext
RKDh, 1, 1, 248.0
  lohamūṣāgataṃ prāgvatkhoṭaṃ kṛtvā tu vedhayet //Kontext
RKDh, 1, 1, 249.2
  cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam /Kontext
RKDh, 1, 1, 253.1
  lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ /Kontext
RKDh, 1, 1, 258.1
  caturṣu lohakuṇḍeṣu kramatastaptatoyataḥ /Kontext
RKDh, 1, 1, 267.1
  lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /Kontext
RKDh, 1, 2, 11.1
  vaṃśanālī lohanālī hastamātrāyatā śubhā /Kontext
RKDh, 1, 2, 17.2
  mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //Kontext
RKDh, 1, 2, 21.1
  lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /Kontext
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Kontext
RKDh, 1, 2, 27.1
  lohāderapunarbhāvo guṇādhikyaṃ tathogratā /Kontext
RKDh, 1, 2, 28.2
  jāritādapi sūtendrāllohānāmadhiko guṇaḥ //Kontext
RKDh, 1, 2, 41.2
  asamaśakaladvayātmakalohasaṃpuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ /Kontext
RKDh, 1, 2, 42.1
  etāni lohādau sarvatra jñeyāni /Kontext
RKDh, 1, 2, 43.5
  idaṃ sarvatra lohādimāraṇe jñeyam /Kontext
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Kontext
RKDh, 1, 2, 43.8
  nāgārjuno munīndraḥ yallohaśāstram atigahanam /Kontext
RKDh, 1, 2, 45.2
  lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā //Kontext
RKDh, 1, 2, 65.2
  pratimānaṃ mānasamaṃ loharūpyādikalpitam //Kontext
RKDh, 1, 2, 71.2
  kharparā bahudhā sthālī lohodumbaramṛnmayī //Kontext
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Kontext