Fundstellen

ŚdhSaṃh, 2, 11, 4.2
  tridhā tridhā viśuddhiḥ syādravidugdhena ca tridhā //Kontext
ŚdhSaṃh, 2, 11, 48.1
  stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /Kontext
ŚdhSaṃh, 2, 11, 52.2
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //Kontext
ŚdhSaṃh, 2, 11, 93.1
  godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /Kontext
ŚdhSaṃh, 2, 12, 14.2
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 35.2
  tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //Kontext
ŚdhSaṃh, 2, 12, 38.2
  kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //Kontext
ŚdhSaṃh, 2, 12, 39.1
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Kontext
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Kontext
ŚdhSaṃh, 2, 12, 54.2
  pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam //Kontext
ŚdhSaṃh, 2, 12, 67.2
  sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //Kontext
ŚdhSaṃh, 2, 12, 142.1
  vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /Kontext
ŚdhSaṃh, 2, 12, 145.1
  bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Kontext
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Kontext