Fundstellen

ÅK, 1, 25, 6.1
  khalve vimardya gandhena dugdhena saha pāradam //Kontext
ÅK, 1, 25, 42.2
  rūpikādugdhasampiṣṭaśilāyāṃ parilepitam //Kontext
ÅK, 1, 25, 52.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext
ÅK, 1, 26, 57.2
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
ÅK, 1, 26, 159.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā //Kontext
ÅK, 1, 26, 190.2
  samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //Kontext
ÅK, 2, 1, 22.2
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
ÅK, 2, 1, 60.2
  tālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ //Kontext
ÅK, 2, 1, 62.2
  dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //Kontext
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Kontext
ÅK, 2, 1, 158.1
  viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /Kontext
ÅK, 2, 1, 158.2
  kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //Kontext
ÅK, 2, 1, 158.2
  kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //Kontext
ÅK, 2, 1, 356.1
  godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /Kontext