References

RAdhy, 1, 15.2
  yādṛśā ca tarā dugdhe tadrūpe dve kapālike //Context
RAdhy, 1, 34.2
  saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //Context
RAdhy, 1, 123.1
  māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /Context
RAdhy, 1, 243.3
  kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //Context
RAdhy, 1, 273.1
  kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /Context
RAdhy, 1, 299.1
  nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /Context
RAdhy, 1, 311.1
  vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /Context
RAdhy, 1, 319.1
  dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /Context
RAdhy, 1, 321.1
  sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /Context
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Context
RAdhy, 1, 380.1
  tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /Context
RAdhy, 1, 410.1
  vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /Context
RAdhy, 1, 414.2
  kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //Context
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Context
RAdhy, 1, 469.1
  madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /Context