References

RRÅ, R.kh., 3, 31.2
  tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //Context
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Context
RRÅ, V.kh., 13, 79.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Context
RRÅ, V.kh., 15, 46.1
  gostanākāramūṣāyāmasyāṃ pūrvarasaṃ kṣipet /Context
RRÅ, V.kh., 18, 162.1
  mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /Context
RRÅ, V.kh., 18, 177.1
  iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /Context
RRÅ, V.kh., 19, 24.1
  tenaiva vartulākārā guṭikāḥ kārayettataḥ /Context
RRÅ, V.kh., 19, 113.2
  kastūrīmadanākārā kiṃcitkāryā prayatnataḥ //Context
RRÅ, V.kh., 20, 4.2
  raso'sau vartulākāraḥ ṣaṇḍabaddho bhavatyalam //Context
RRÅ, V.kh., 3, 24.2
  vartulā gostanākārā vajramūṣā prakīrtitā //Context
RRÅ, V.kh., 3, 26.1
  prakaṭā śarāvakākārā bījanirvāpaṇe hitā /Context
RRÅ, V.kh., 7, 73.2
  gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /Context
RRÅ, V.kh., 9, 47.1
  gostanākāramūṣāyāṃ sūtaṃ śuddhaṃ vinikṣipet /Context