References

ÅK, 2, 1, 135.1
  śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /Context
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Context
BhPr, 2, 3, 143.2
  yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /Context
RArṇ, 11, 157.2
  tadvādameti deveśi koṭivedhī bhavedrasaḥ //Context
RArṇ, 14, 53.0
  anenaiva pradānena bandhameti mahārasaḥ //Context
RArṇ, 6, 80.2
  śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //Context
RArṇ, 7, 12.2
  vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti //Context
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Context
RājNigh, 13, 205.1
  śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti /Context
RājNigh, 13, 221.2
  tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //Context
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Context
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Context
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RHT, 2, 14.2
  khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //Context
RHT, 3, 16.2
  carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //Context
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Context
RKDh, 1, 1, 227.1
  yathā na śuṣkatāmeti tathā yatnaṃ samācaret /Context
RMañj, 5, 39.2
  sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt //Context
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Context
RRS, 11, 45.1
  khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /Context
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Context
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Context
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Context