References

RRÅ, R.kh., 3, 3.1
  saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /Context
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Context
RRÅ, R.kh., 8, 9.0
  saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //Context
RRÅ, R.kh., 9, 2.3
  pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau /Context
RRÅ, V.kh., 10, 76.2
  saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /Context
RRÅ, V.kh., 12, 45.2
  nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ //Context
RRÅ, V.kh., 16, 1.1
  yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau /Context
RRÅ, V.kh., 17, 14.1
  tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /Context
RRÅ, V.kh., 17, 58.2
  ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //Context
RRÅ, V.kh., 20, 83.2
  mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //Context
RRÅ, V.kh., 20, 95.2
  nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //Context
RRÅ, V.kh., 3, 61.2
  nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet //Context
RRÅ, V.kh., 4, 105.2
  mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet //Context
RRÅ, V.kh., 8, 10.2
  ādāya drāvayed bhūmau pūrvatailena secayet //Context