References

RPSudh, 1, 87.1
  tasmānmayā mānakarma kathitavyaṃ yathoditam /Context
RPSudh, 2, 108.1
  caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /Context
RPSudh, 3, 7.2
  uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //Context
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Context
RPSudh, 4, 4.2
  anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //Context
RPSudh, 4, 118.1
  saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni /Context
RPSudh, 5, 2.3
  ete mahārasāścāṣṭāvuditā rasavādibhiḥ //Context
RPSudh, 5, 80.2
  taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet //Context
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Context
RPSudh, 5, 118.2
  noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //Context
RPSudh, 5, 129.2
  viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //Context
RPSudh, 6, 27.2
  jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam //Context
RPSudh, 6, 56.1
  vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /Context
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Context