Fundstellen

RCūM, 11, 71.1
  kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /Kontext
RCūM, 11, 72.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Kontext
RCūM, 12, 43.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 14, 105.2
  atha pūrvoditaṃ tīkṣṇaṃ vasubhallakavāsayoḥ //Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext