References

RRÅ, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Context
RRÅ, R.kh., 4, 47.2
  vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //Context
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Context
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Context
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Context
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Context
RRÅ, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Context
RRÅ, V.kh., 1, 42.1
  pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /Context
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Context