Fundstellen

ÅK, 1, 25, 100.1
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /Kontext
ÅK, 1, 26, 202.1
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /Kontext
ÅK, 2, 1, 3.1
  padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam /Kontext
ÅK, 2, 1, 13.2
  utpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ //Kontext
ÅK, 2, 1, 291.2
  dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //Kontext
BhPr, 1, 8, 172.1
  puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /Kontext
KaiNigh, 2, 56.2
  apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //Kontext
KaiNigh, 2, 72.1
  ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /Kontext
RAdhy, 1, 128.1
  jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /Kontext
RAdhy, 1, 129.2
  agnau hi vyomajīrṇasya lakṣaṇam //Kontext
RArṇ, 10, 1.2
  rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /Kontext
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Kontext
RArṇ, 11, 1.2
  lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /Kontext
RArṇ, 11, 54.2
  ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 76.2
  agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Kontext
RArṇ, 11, 201.2
  badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //Kontext
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Kontext
RArṇ, 11, 204.2
  agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //Kontext
RArṇ, 11, 205.2
  capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //Kontext
RArṇ, 11, 206.2
  āvartate rasastadvat khoṭakasya ca lakṣaṇam //Kontext
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 13, 4.1
  sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /Kontext
RArṇ, 15, 139.3
  divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //Kontext
RArṇ, 4, 21.2
  sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //Kontext
RArṇ, 6, 1.2
  devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /Kontext
RArṇ, 6, 139.1
  ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /Kontext
RArṇ, 7, 1.2
  saha lakṣaṇasaṃskārair ājñāpaya mahārasān /Kontext
RājNigh, 13, 181.2
  tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ //Kontext
RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Kontext
RCint, 3, 100.1
  garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha /Kontext
RCint, 7, 50.2
  strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //Kontext
RCint, 7, 62.2
  vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RCūM, 5, 127.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //Kontext
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Kontext
RHT, 6, 3.2
  jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //Kontext
RHT, 6, 10.2
  grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam //Kontext
RMañj, 1, 12.2
  etallakṣaṇasaṃyukto rasavidyāgururbhavet //Kontext
RMañj, 2, 51.2
  sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam //Kontext
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Kontext
RPSudh, 1, 48.2
  ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /Kontext
RPSudh, 1, 80.1
  ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā /Kontext
RPSudh, 4, 64.2
  lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //Kontext
RRÅ, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Kontext
RRÅ, R.kh., 4, 47.2
  vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //Kontext
RRÅ, R.kh., 5, 18.2
  puṃstrīnapuṃsakāścaite lakṣaṇena tu lakṣayet //Kontext
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Kontext
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Kontext
RRÅ, V.kh., 1, 28.1
  tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā /Kontext
RRÅ, V.kh., 1, 42.1
  pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /Kontext
RRÅ, V.kh., 3, 2.2
  puṃstrīnapuṃsakāś ceti lakṣaṇena tu lakṣayet //Kontext
RRS, 10, 32.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate //Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 8, 83.2
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext