Fundstellen

KaiNigh, 2, 95.1
  romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate /Kontext
KaiNigh, 2, 111.2
  aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā //Kontext
KaiNigh, 2, 112.1
  romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam /Kontext
KaiNigh, 2, 117.1
  sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ /Kontext
RājNigh, 13, 38.1
  syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt /Kontext
RCūM, 14, 88.1
  kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Kontext
RCūM, 14, 89.2
  satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam //Kontext
RHT, 9, 7.1
  sauvarcalasaindhavakacūlikasāmudraromakabiḍāni /Kontext
RPSudh, 4, 58.1
  kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca /Kontext
RPSudh, 4, 59.2
  tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //Kontext
RRS, 10, 67.2
  sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā //Kontext
RSK, 2, 37.1
  kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Kontext