Fundstellen

RRS, 11, 71.2
  khoṭabandhaḥ sa vijñeyaḥ śīghraṃ sarvagadāpahaḥ //Kontext
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Kontext
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 2, 108.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
RRS, 2, 114.2
  pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Kontext
RRS, 3, 54.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Kontext
RRS, 3, 60.1
  gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /Kontext
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Kontext
RRS, 3, 105.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Kontext
RRS, 3, 129.2
  mūlāmaśophajvaraśūlahārī kampillako recyagadāpahārī //Kontext
RRS, 3, 156.1
  sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext
RRS, 5, 10.1
  snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Kontext
RRS, 5, 72.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Kontext
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext