References

BhPr, 1, 8, 103.0
  haṃsapādastṛtīyaḥ syādguṇavānuttarottaram //Context
RArṇ, 11, 156.2
  uttarottaravṛddhyā tu jārayet tatra pannagam //Context
RArṇ, 12, 219.0
  raktaṃ pītaṃ tathā kṛṣṇam uttarottarakāryakṛt //Context
RArṇ, 7, 46.2
  haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ //Context
RCūM, 11, 56.2
  uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā //Context
RCūM, 16, 92.2
  uttarottaratastasya guṇaḥ keneha varṇyate /Context
RKDh, 1, 1, 258.2
  uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam //Context
RRĂ…, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Context
RSK, 2, 37.2
  cumbakaṃ drāvakaṃ ceti guṇāstasyottarottarāḥ //Context