Fundstellen

BhPr, 1, 8, 156.1
  paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /Kontext
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Kontext
MPālNigh, 4, 65.2
  paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /Kontext
RCint, 8, 69.1
  rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /Kontext
RCint, 8, 137.2
  paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //Kontext
RCūM, 14, 60.1
  vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ /Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 9, 26.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Kontext
RKDh, 1, 1, 261.2
  magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet //Kontext
RPSudh, 2, 77.1
  etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam /Kontext
RRS, 10, 91.2
  paṅkaḥ kāsīsabālāmraṃ kṛṣṇavarga udāhṛtaḥ //Kontext
RRS, 11, 73.1
  svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /Kontext
RSK, 2, 38.3
  paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ //Kontext