References

RAdhy, 1, 211.2
  dvighnāḥ śuddhaśilāyāste bhṛśaṃ cūrṇīkṛtā muhuḥ //Context
RHT, 5, 15.2
  pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca //Context
RHT, 9, 16.2
  mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam //Context
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Context
RKDh, 1, 1, 149.2
  paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //Context
RKDh, 1, 1, 158.1
  pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /Context
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Context
RKDh, 1, 1, 256.1
  kācaṭaṃkaṇamaṇḍūreṣṭakāsaṃsādhitā bhṛśam /Context
RKDh, 1, 1, 258.2
  uttarottarataḥ kṣepātkaṭāhe kvāthayedbhṛśam //Context
RKDh, 1, 1, 266.2
  kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //Context
RRS, 11, 127.3
  kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet //Context