References

RRÅ, R.kh., 4, 12.2
  śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //Context
RRÅ, R.kh., 6, 26.1
  taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /Context
RRÅ, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 7, 50.2
  kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //Context
RRÅ, R.kh., 8, 70.2
  śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //Context
RRÅ, R.kh., 8, 74.2
  nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //Context
RRÅ, V.kh., 10, 72.1
  etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /Context
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Context
RRÅ, V.kh., 13, 39.2
  śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //Context
RRÅ, V.kh., 13, 60.0
  śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //Context
RRÅ, V.kh., 13, 64.2
  gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //Context
RRÅ, V.kh., 15, 40.2
  tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //Context
RRÅ, V.kh., 17, 31.2
  phalacūrṇaṃ tu tacchuṣkaṃ drute satve pravāpayet //Context
RRÅ, V.kh., 19, 90.2
  saṃdhiṃ mṛllavaṇenaiva śuṣkaṃ gajapuṭe pacet //Context
RRÅ, V.kh., 19, 93.2
  śuṣkasya vaṃśanālasya sthūlasya tena codaram //Context
RRÅ, V.kh., 20, 51.2
  śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //Context
RRÅ, V.kh., 3, 41.2
  vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //Context
RRÅ, V.kh., 3, 44.2
  śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvat saptadināvadhi //Context
RRÅ, V.kh., 3, 84.2
  tacchuṣkaṃ poṭalībaddhaṃ sacūrṇe kāñjike pacet //Context
RRÅ, V.kh., 5, 42.2
  evaṃ vārāṃścatuḥṣaṣṭis tataḥ śuṣkaṃ vicūrṇayet //Context
RRÅ, V.kh., 6, 12.2
  marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //Context
RRÅ, V.kh., 6, 21.1
  mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /Context
RRÅ, V.kh., 6, 40.2
  tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam //Context
RRÅ, V.kh., 6, 50.1
  śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /Context
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Context
RRÅ, V.kh., 8, 82.1
  śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /Context
RRÅ, V.kh., 8, 101.2
  kṣiptvā mṛllavaṇaiḥ saṃdhiṃ liptvā śuṣkaṃ vicūrṇayet //Context
RRÅ, V.kh., 8, 115.1
  samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /Context
RRÅ, V.kh., 8, 116.1
  śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham /Context
RRÅ, V.kh., 8, 126.2
  pūrvavatpācayedyaṃtre drave śuṣke niveśayet //Context
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Context