Fundstellen

ÅK, 2, 1, 50.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Kontext
ÅK, 2, 1, 86.2
  ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam //Kontext
ÅK, 2, 1, 186.2
  hemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ //Kontext
BhPr, 1, 8, 33.1
  yasadaṃ raṅgasadṛśaṃ rītihetuśca tanmatam /Kontext
BhPr, 1, 8, 70.1
  kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ /Kontext
BhPr, 1, 8, 73.2
  pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //Kontext
BhPr, 1, 8, 129.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru //Kontext
BhPr, 2, 3, 195.2
  gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //Kontext
MPālNigh, 4, 12.1
  jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam /Kontext
RAdhy, 1, 249.1
  sadṛśaiśca vidhṛtyāstumbīnalīmadhyato mukhīm /Kontext
RAdhy, 1, 305.1
  catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /Kontext
RAdhy, 1, 392.1
  kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /Kontext
RArṇ, 12, 123.1
  padminīsadṛśī pattraiḥ puṣpairapi ca tādṛśī /Kontext
RArṇ, 12, 322.2
  hematvaṃ labhate nāgo bālārkasadṛśaprabham //Kontext
RArṇ, 16, 57.2
  pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //Kontext
RArṇ, 16, 87.2
  taptahemanibhākāro bālārkasadṛśaprabhaḥ //Kontext
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Kontext
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Kontext
RājNigh, 13, 123.2
  kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam //Kontext
RCint, 7, 65.3
  etāni navaratnāni sadṛśāni sudhārasaiḥ //Kontext
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Kontext
RCint, 8, 143.2
  yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //Kontext
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Kontext
RCūM, 11, 33.2
  niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru /Kontext
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Kontext
RCūM, 14, 169.2
  caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ //Kontext
RHT, 15, 9.2
  vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //Kontext
RHT, 15, 10.2
  jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //Kontext
RKDh, 1, 1, 151.1
  mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham /Kontext
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Kontext
RPSudh, 4, 16.1
  hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /Kontext
RPSudh, 5, 11.2
  kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //Kontext
RPSudh, 5, 22.1
  ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /Kontext
RPSudh, 5, 24.2
  siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //Kontext
RPSudh, 5, 80.1
  suvarṇavarṇasadṛśaṃ navavarṇasamanvitam /Kontext
RPSudh, 5, 95.2
  vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam //Kontext
RPSudh, 5, 105.1
  bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /Kontext
RPSudh, 5, 117.1
  karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /Kontext
RPSudh, 6, 3.2
  niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //Kontext
RRÅ, V.kh., 1, 46.1
  aśvatthapattrasadṛśayonideśena śobhitā /Kontext
RRÅ, V.kh., 12, 22.0
  tejaḥpuñjo raso baddho bālārkasadṛśo bhavet //Kontext
RRÅ, V.kh., 14, 29.2
  dṛḍhā lohamayī kuryādanayā sadṛśī parā //Kontext
RRÅ, V.kh., 15, 128.2
  jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //Kontext
RRÅ, V.kh., 19, 16.3
  nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //Kontext
RRÅ, V.kh., 9, 31.2
  caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet //Kontext
RRÅ, V.kh., 9, 90.1
  evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /Kontext
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Kontext
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Kontext
RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Kontext
RRS, 3, 72.1
  niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru /Kontext
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Kontext
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Kontext
RRS, 5, 203.2
  caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /Kontext
RSK, 2, 38.3
  paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ //Kontext