Fundstellen

RMañj, 1, 34.1
  jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /Kontext
RMañj, 2, 11.2
  kanyānīreṇa saṃmardya dinamekaṃ nirantaram //Kontext
RMañj, 2, 12.2
  bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham //Kontext
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Kontext
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Kontext
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Kontext
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Kontext
RMañj, 5, 12.2
  yojayitvā samuddhṛtya nimbunīreṇa mardayet //Kontext
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Kontext
RMañj, 5, 54.2
  rajastadvastragalitaṃ nīre tarati haṃsavat //Kontext
RMañj, 5, 56.2
  kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /Kontext
RMañj, 5, 57.1
  kākodumbarikānīre lohapatrāṇi secayet /Kontext
RMañj, 5, 58.2
  kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Kontext
RMañj, 6, 102.1
  samudraphalanīreṇa vijayāvāriṇā tathā /Kontext
RMañj, 6, 104.2
  guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //Kontext
RMañj, 6, 105.2
  śastreṇa tālumāhatya mardayedārdranīrataḥ //Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext